ज्ञानसूक्तम्
बृह॑स्पते प्रथ॒मं वा॒चो अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा᳚नाः।
यदे᳚षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी᳚त्प्रे॒णा तदे᳚षां॒ निहि॑तं॒ गुहा॒विः।।
सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त।
अत्रा॒ सखा᳚यः स॒ख्यानि॑ जानते भ॒द्रैषां᳚ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि।।
य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑माय॒न्तामन्व॑विन्द॒न्नृषि॑षु॒ प्रवि॑ष्टाम्।
तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा तां स॒प्त रे॒भा अ॒भि सं न॑वन्ते।।
उ॒त त्व॒: पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्व॑: शृ॒ण्वन्न शृ॑णोत्येनाम्।
उ॒तो त्व॑स्मै त॒न्वं॒१ वि स॑स्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासा᳚:।।
उ॒त त्वं᳚ स॒ख्ये स्थि॒रपी᳚तमाहु॒र्नैनं᳚ हिन्व॒न्त्यपि॒ वाजि॑नेषु।
अधे᳚न्वा चरति मा॒ययै॒ष वाचं᳚ शुश्रु॒वाँ अ॑फ॒लाम॑पु॒ष्पाम्।।
यस्ति॒त्याज॑ सचि॒विदं॒ सखा᳚यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति।
यदीं᳚ शृ॒णोत्यल॑कं शृणोति न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था᳚म्।।
अ॒क्ष॒ण्वन्त॒: कर्ण॑वन्त॒: सखा᳚यो मनोज॒वेष्वस॑मा बभूवुः।
आ॒द॒घ्नास॑ उपक॒क्षास॑ उ त्वे ह्र॒दा इ॑व॒ स्नात्वा᳚ उ त्वे ददृश्रे।।
हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा᳚ह्म॒णाः सं॒यज᳚न्ते॒ सखा᳚यः।
अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे।।
इ॒मे ये नार्वाङ्न प॒रश्चर᳚न्ति॒ न ब्रा᳚ह्म॒णासो॒ न सु॒तेक॑रासः।
त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया᳚ सि॒रीस्तन्त्रं᳚ तन्वते॒ अप्र॑जज्ञयः।।
सर्वे᳚ नन्दन्ति य॒शसाग॑तेन सभासा॒हेन॒ सख्या॒ सखा᳚यः।
कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये᳚षा॒मरं᳚ हि॒तो भव॑ति॒ वाजि॑नाय।।
ऋ॒चां त्व॒: पोष॑मास्ते पुपु॒ष्वान्गा᳚य॒त्रं त्वो᳚ गायति॒ शक्व॑रीषु।
ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः।।
महामंत्र
श्री भक्तकार्यकल्पद्रुम गुरुसार्वभौम श्रीमद्राजाधिराज योगिमहाराज त्रिभुवनानंद अद्वैत अभेद निरंजन निर्गुण निरालंब परिपूर्ण सदोदित सकलमतसस्थापित श्री सद्गुरु माणिकप्रभु महाराज की जय!
CONTACT US
Shri Manik Prabhu Samsthan,
Maniknagar,
Dist. Bidar,
Karnataka - 585353 (India)
E-mail: maniknagar@gmail.com
Admin: 9448469913, 9448128389
Office: 9535119497, 9036656829
Seva Booking: 9008894889
Accommodation: 9902453075, 9731089499